Original

वैशंपायन उवाच ।नमो भगवते तस्मै व्यासायामिततेजसे ।यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ १९ ॥

Segmented

वैशंपायन उवाच नमो भगवते तस्मै व्यासाय अमित-तेजसे यस्य प्रसादाद् वक्ष्यामि नारायण-कथाम् इमाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नमो नमस् pos=n,g=n,c=1,n=s
भगवते भगवत् pos=a,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
व्यासाय व्यास pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
नारायण नारायण pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s