Original

कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः ।श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि ॥ १७ ॥

Segmented

कियन्तम् कालम् अवसत् काः कथाः पृष्टः च सः श्वेतद्वीपाद् उपावृत्ते तस्मिन् वा सु महात्मनि

Analysis

Word Lemma Parse
कियन्तम् कियत् pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अवसत् वस् pos=v,p=3,n=s,l=lan
काः pos=n,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s
श्वेतद्वीपाद् श्वेतद्वीप pos=n,g=m,c=5,n=s
उपावृत्ते उपावृत् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
वा वा pos=i
सु सु pos=i
महात्मनि महात्मन् pos=a,g=m,c=7,n=s