Original

श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः ।बदरीमाश्रमं प्राप्य समागम्य च तावृषी ॥ १६ ॥

Segmented

श्वेतद्वीपात् निवृत्तः च नारदः परमेष्ठि-जः बदरीम् आश्रमम् प्राप्य समागम्य च तौ ऋषि

Analysis

Word Lemma Parse
श्वेतद्वीपात् श्वेतद्वीप pos=n,g=m,c=5,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
नारदः नारद pos=n,g=m,c=1,n=s
परमेष्ठि परमेष्ठिन् pos=n,comp=y
जः pos=a,g=m,c=1,n=s
बदरीम् बदरी pos=n,g=f,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
समागम्य समागम् pos=vi
pos=i
तौ तद् pos=n,g=m,c=2,n=d
ऋषि ऋषि pos=n,g=m,c=2,n=d