Original

बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः ।नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥ १५ ॥

Segmented

बदरीम् आश्रमम् यत् तु नारदः प्राद्रवत् पुनः नर-नारायणौ द्रष्टुम् किम् नु तद्-कारणम् मुने

Analysis

Word Lemma Parse
बदरीम् बदरी pos=n,g=f,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
यत् यत् pos=i
तु तु pos=i
नारदः नारद pos=n,g=m,c=1,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
द्रष्टुम् दृश् pos=vi
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तद् तद् pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s