Original

देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् ।यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् ॥ १४ ॥

Segmented

देव-प्रसाद-अनुगतम् व्यक्तम् तत् तस्य दर्शनम् यद् दृष्टः तदा देवम् अनिरुद्ध-तन्वाम् स्थितम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
यद् यत् pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
देवम् देव pos=n,g=m,c=2,n=s
अनिरुद्ध अनिरुद्ध pos=n,comp=y
तन्वाम् तनु pos=n,g=f,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part