Original

तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः ।न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ।श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥ १३ ॥

Segmented

तेभ्यो धन्यतरः च एव नारदः परमेष्ठि-जः न च अल्प-तेजसम् ऋषिम् वेद्मि नारदम् अव्ययम् श्वेतद्वीपम् समासाद्य येन दृष्टः स्वयम् हरिः

Analysis

Word Lemma Parse
तेभ्यो तद् pos=n,g=m,c=5,n=p
धन्यतरः धन्यतर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
नारदः नारद pos=n,g=m,c=1,n=s
परमेष्ठि परमेष्ठिन् pos=n,comp=y
जः pos=a,g=m,c=1,n=s
pos=i
pos=i
अल्प अल्प pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
नारदम् नारद pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
श्वेतद्वीपम् श्वेतद्वीप pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
येन यद् pos=n,g=m,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
हरिः हरि pos=n,g=m,c=1,n=s