Original

धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः ।हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥ ११ ॥

Segmented

धन्याः च सर्व एव आसन् ब्रह्मन् ते मम पूर्वकाः हिताय श्रेयसे च एव येषाम् आसीत् जनार्दनः

Analysis

Word Lemma Parse
धन्याः धन्य pos=a,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पूर्वकाः पूर्वक pos=a,g=m,c=1,n=p
हिताय हित pos=n,g=n,c=4,n=s
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
pos=i
एव एव pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s