Original

न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु ।त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा ॥ १० ॥

Segmented

न च अस्य किंचिद् अ प्राप् मन्ये लोकेषु अपि त्रिषु त्रैलोक्य-नाथः विष्णुः स यस्य आसीत् साह्य-कृत् सखा

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
प्राप् प्राप् pos=va,g=n,c=2,n=s,f=krtya
मन्ये मन् pos=v,p=1,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
अपि अपि pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
त्रैलोक्य त्रैलोक्य pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
साह्य साह्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s