Original

न हि जातो न जायेऽहं न जनिष्ये कदाचन ।क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ ९ ॥

Segmented

न हि जातो न जाये ऽहम् न जनिष्ये कदाचन क्षेत्रज्ञः सर्व-भूतानाम् तस्माद् अहम् अजः स्मृतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
pos=i
जाये जन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
जनिष्ये जन् pos=v,p=1,n=s,l=lrt
कदाचन कदाचन pos=i
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
अजः अज pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part