Original

अप्रमेयप्रभावं तं देवदेवमुमापतिम् ।नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥ ७१ ॥

Segmented

अप्रमेय-प्रभावम् तम् देवदेवम् उमापतिम् नमस्व देवम् प्रयतो विश्वेशम् हरम् अव्ययम्

Analysis

Word Lemma Parse
अप्रमेय अप्रमेय pos=a,comp=y
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
नमस्व नम् pos=v,p=2,n=s,l=lot
देवम् देव pos=n,g=m,c=2,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
विश्वेशम् विश्वेश pos=n,g=m,c=2,n=s
हरम् हर pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s