Original

कालः स एव कथितः क्रोधजेति मया तव ।निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥ ७० ॥

Segmented

कालः स एव कथितः क्रोध-ज-इति मया तव निहतान् तेन वै पूर्वम् हतवान् असि वै रिपून्

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
pos=a,comp=y
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
वै वै pos=i
पूर्वम् पूर्वम् pos=i
हतवान् हन् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
वै वै pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p