Original

यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् ।शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥ ७ ॥

Segmented

यास्को माम् ऋषिः अव्यग्रो न एक-यज्ञेषु गीतवान् शिपिविष्ट इति हि अस्मात् गुह्य-नाम-धरः हि अहम्

Analysis

Word Lemma Parse
यास्को यास्क pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
गीतवान् गा pos=va,g=m,c=1,n=s,f=part
शिपिविष्ट शिपिविष्ट pos=a,g=m,c=1,n=s
इति इति pos=i
हि हि pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
गुह्य गुह्य pos=a,comp=y
नाम नामन् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s