Original

यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते ।तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥ ६९ ॥

Segmented

यः तु ते सो ऽग्रतो याति युद्धे संप्रत्युपस्थिते तम् विद्धि रुद्रम् कौन्तेय देवदेवम् कपर्दिनम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽग्रतो अग्रतस् pos=i
याति या pos=v,p=3,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
संप्रत्युपस्थिते संप्रत्युपस्था pos=va,g=n,c=7,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
कपर्दिनम् कपर्दिन् pos=n,g=m,c=2,n=s