Original

एवं बहुविधै रूपैश्चरामीह वसुंधराम् ।ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ।मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥ ६८ ॥

Segmented

एवम् बहुविधै रूपैः चरामि इह वसुंधराम् ब्रह्म-लोकम् च कौन्तेय गोलोकम् च सनातनम् मया त्वम् रक्षितो युद्धे महान्तम् प्राप्तः जयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधै बहुविध pos=a,g=n,c=3,n=p
रूपैः रूप pos=n,g=n,c=3,n=p
चरामि चर् pos=v,p=1,n=s,l=lat
इह इह pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
गोलोकम् गोलोक pos=n,g=m,c=2,n=s
pos=i
सनातनम् सनातन pos=a,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रक्षितो रक्ष् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
जयम् जय pos=n,g=m,c=2,n=s