Original

एष ते कथितः पार्थ नारायणजयो मृधे ।नामानि चैव गुह्यानि निरुक्तानि च भारत ।ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥ ६७ ॥

Segmented

एष ते कथितः पार्थ नारायण-जयः मृधे नामानि च एव गुह्यानि निरुक्तानि च भारत ऋषिभिः कथितानि इह यानि संकीर्तितानि ते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
नारायण नारायण pos=n,comp=y
जयः जय pos=n,g=m,c=1,n=s
मृधे मृध pos=n,g=m,c=7,n=s
नामानि नामन् pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
गुह्यानि गुह्य pos=a,g=n,c=1,n=p
निरुक्तानि निरुक्त pos=n,g=n,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
कथितानि कथय् pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
यानि यद् pos=n,g=n,c=1,n=p
संकीर्तितानि संकीर्तय् pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=4,n=s