Original

एवं लक्षणमुत्पाद्य परस्परकृतं तदा ।सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ।तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥ ६६ ॥

Segmented

एवम् लक्षणम् उत्पाद्य परस्पर-कृतम् तदा सख्यम् च एव अतुलम् कृत्वा रुद्रेण सहितौ ऋषी तपः तेपतुः अव्यग्रौ विसृज्य त्रिदिवौकसः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
परस्पर परस्पर pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
सख्यम् सख्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अतुलम् अतुल pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
सहितौ सहित pos=a,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d
तपः तपस् pos=n,g=n,c=2,n=s
तेपतुः तप् pos=v,p=3,n=d,l=lit
अव्यग्रौ अव्यग्र pos=a,g=m,c=1,n=d
विसृज्य विसृज् pos=vi
त्रिदिवौकसः त्रिदिवौकस् pos=n,g=m,c=2,n=p