Original

अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् ।मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥ ६५ ॥

Segmented

अद्य प्रभृति श्रीवत्सः शूल-अङ्कः ऽयम् भवतु अयम् मम पाणि-अङ्कितः च अपि श्रीकण्ठः त्वम् भविष्यसि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
श्रीवत्सः श्रीवत्स pos=n,g=m,c=1,n=s
शूल शूल pos=n,comp=y
अङ्कः अङ्क pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पाणि पाणि pos=n,comp=y
अङ्कितः अङ्कय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
श्रीकण्ठः श्रीकण्ठ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt