Original

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।नावयोरन्तरं किंचिन्मा ते भूद्बुद्धिरन्यथा ॥ ६४ ॥

Segmented

यः त्वा वेत्ति स माम् वेत्ति यः त्वा अनु स माम् अनु न नौ अन्तरम् किंचिन् मा ते भूद् बुद्धिः अन्यथा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनु अनु pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनु अनु pos=i
pos=i
नौ मद् pos=n,g=,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अन्यथा अन्यथा pos=i