Original

ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः ।उवाच देवमीशानमीशः स जगतो हरिः ॥ ६३ ॥

Segmented

ऋषिभिः ब्रह्मणा च एव विबुधैः च सु पूजितः उवाच देवम् ईशानम् ईशः स जगतो हरिः

Analysis

Word Lemma Parse
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
विबुधैः विबुध pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
देवम् देव pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
ईशः ईश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
हरिः हरि pos=n,g=m,c=1,n=s