Original

ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः ।प्रीतिमानभवत्तत्र रुद्रेण सह संगतः ॥ ६२ ॥

Segmented

ततो ऽथ वर-दः देवो जित-क्रोधः जित-इन्द्रियः प्रीतिमान् अभवत् तत्र रुद्रेण सह संगतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽथ अथ pos=i
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
सह सह pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part