Original

ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् ।प्रसादयामास ततो देवं नारायणं प्रभुम् ।शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥ ६१ ॥

Segmented

ब्रह्मणा तु एवम् उक्तवान् तु रुद्रः क्रोध-अग्निम् उत्सृजन् प्रसादयामास ततो देवम् नारायणम् प्रभुम् शरणम् च जगाम आद्यम् वरेण्यम् वर-दम् हरिम्

Analysis

Word Lemma Parse
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
तु तु pos=i
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उत्सृजन् उत्सृज् pos=va,g=m,c=1,n=s,f=part
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवम् देव pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
आद्यम् आद्य pos=a,g=m,c=2,n=s
वरेण्यम् वरेण्य pos=a,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s