Original

मया च सार्धं वरदं विबुधैश्च महर्षिभिः ।प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥ ६० ॥

Segmented

मया च सार्धम् वर-दम् विबुधैः च महा-ऋषिभिः प्रसादय आशु लोकानाम् शान्तिः भवतु माचिरम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
सार्धम् सार्धम् pos=i
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
विबुधैः विबुध pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
प्रसादय प्रसादय् pos=v,p=2,n=s,l=lot
आशु आशु pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
शान्तिः शान्ति pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
माचिरम् माचिरम् pos=i