Original

शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् ।तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम् ॥ ६ ॥

Segmented

शिपि-विष्ट-इति च आख्यायाम् हीन-रोमा च यो भवेत् तेन आविष्टम् हि यत् किंचिद् शिपिविष्टम् हि तत् स्मृतम्

Analysis

Word Lemma Parse
शिपि शिपि pos=n,comp=y
विष्ट विश् pos=va,comp=y,f=part
इति इति pos=i
pos=i
आख्यायाम् आख्या pos=n,g=f,c=7,n=s
हीन हा pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तेन तद् pos=n,g=m,c=3,n=s
आविष्टम् आविश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
शिपिविष्टम् शिपिविष्ट pos=a,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part