Original

तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ ।अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ।त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥ ५९ ॥

Segmented

तपसा महता युक्तौ देव-श्रेष्ठा महा-व्रता अहम् प्रसाद-जः तस्य कस्मिंश्चित् कारण-अन्तरे त्वम् च एव क्रोध-जः तात पूर्व-सर्गे सनातनः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
देव देव pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=m,c=1,n=d
अहम् मद् pos=n,g=,c=1,n=s
प्रसाद प्रसाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कस्मिंश्चित् कश्चित् pos=n,g=n,c=7,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
क्रोध क्रोध pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s