Original

व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा ।नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥ ५८ ॥

Segmented

व्यक्ति-भाव-गतस्य अस्य एका मूर्तिः इयम् शिवा नरो नारायणः च एव जातौ धर्म-कुल-उद्वहौ

Analysis

Word Lemma Parse
व्यक्ति व्यक्ति pos=n,comp=y
भाव भाव pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
एका एक pos=n,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
शिवा शिव pos=a,g=f,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जातौ जन् pos=va,g=m,c=1,n=d,f=part
धर्म धर्म pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहौ उद्वह pos=a,g=m,c=1,n=d