Original

यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् ।कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥ ५७ ॥

Segmented

यद् अक्षरम् अथ अव्यक्तम् ईशम् लोकस्य भावनम् कूटस्थम् कर्तृ-निर्द्वंद्वम् अकर्ता इति च यम् विदुः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
अथ अथ pos=i
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
ईशम् ईश pos=n,g=m,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
भावनम् भावन pos=a,g=m,c=2,n=s
कूटस्थम् कूटस्थ pos=a,g=m,c=2,n=s
कर्तृ कर्तृ pos=n,comp=y
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=m,c=2,n=s
अकर्ता अकर्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
यम् यद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit