Original

साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः ।उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ।न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥ ५६ ॥

Segmented

स अञ्जलि-प्रग्रहः भूत्वा चतुर्वक्त्रो निरुक्तगः उवाच वचनम् रुद्रम् लोकानाम् अस्तु वै शिवम् न्यस्य आयुधानि विश्वेश जगतो हित-काम्या

Analysis

Word Lemma Parse
pos=i
अञ्जलि अञ्जलि pos=n,comp=y
प्रग्रहः प्रग्रह pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
चतुर्वक्त्रो चतुर्वक्त्र pos=n,g=m,c=1,n=s
निरुक्तगः निरुक्तग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
वै वै pos=i
शिवम् शिव pos=n,g=n,c=1,n=s
न्यस्य न्यस् pos=v,p=2,n=s,l=lot
आयुधानि आयुध pos=n,g=n,c=2,n=p
विश्वेश विश्वेश pos=n,g=m,c=8,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s