Original

तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन ।ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ।आजगामाशु तं देशं यत्र युद्धमवर्तत ॥ ५५ ॥

Segmented

तस्मिन्न् एवम् समुत्पन्ने निमित्ते पाण्डु-नन्दन ब्रह्मा वृतो देव-गणैः ऋषिभिः च महात्मभिः आजगाम आशु तम् देशम् यत्र युद्धम् अवर्तत

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एवम् एवम् pos=i
समुत्पन्ने समुत्पद् pos=va,g=n,c=7,n=s,f=part
निमित्ते निमित्त pos=n,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan