Original

निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः ।अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥ ५४ ॥

Segmented

निष्प्रभाणि च तेजांसि ब्रह्मा च एव आसनात् च्युतः अगात् शोषम् समुद्रः च हिमवान् च व्यशीर्यत

Analysis

Word Lemma Parse
निष्प्रभाणि निष्प्रभ pos=a,g=n,c=1,n=p
pos=i
तेजांसि तेजस् pos=n,g=n,c=1,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
आसनात् आसन pos=n,g=n,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
अगात् गा pos=v,p=3,n=s,l=lun
शोषम् शोष pos=n,g=m,c=2,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
pos=i
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan