Original

देवान्रजस्तमश्चैव समाविविशतुस्तदा ।वसुधा संचकम्पेऽथ नभश्च विपफाल ह ॥ ५३ ॥

Segmented

देवान् रजः तमः च एव समाविविशतुः तदा वसुधा संचकम्पे ऽथ नभः च विपफाल ह

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
समाविविशतुः समाविश् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
संचकम्पे संकम्प् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
नभः नभस् pos=n,g=n,c=1,n=s
pos=i
विपफाल विफल् pos=v,p=3,n=s,l=lit
pos=i