Original

नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः ।वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥ ५२ ॥

Segmented

न अगृह्णात् पावकः शुभ्रम् मखेषु सु हुतम् हविः वेदा न प्रतिभान्ति स्म ऋषीणाम् भावितात्मनाम्

Analysis

Word Lemma Parse
pos=i
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
पावकः पावक pos=n,g=m,c=1,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
मखेषु मख pos=n,g=m,c=7,n=p
सु सु pos=i
हुतम् हु pos=va,g=n,c=2,n=s,f=part
हविः हविस् pos=n,g=n,c=2,n=s
वेदा वेद pos=n,g=m,c=1,n=p
pos=i
प्रतिभान्ति प्रतिभा pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p