Original

श्रीभगवानुवाच ।तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः ।उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥ ५१ ॥

Segmented

श्री-भगवान् उवाच तयोः संलग्नयोः युद्धे रुद्र-नारायण-आत्मनोः उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वे अभवन् तदा

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
संलग्नयोः संलग् pos=va,g=m,c=6,n=d,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
रुद्र रुद्र pos=n,comp=y
नारायण नारायण pos=n,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
सहसा सहसा pos=i
कृत्स्ना कृत्स्न pos=a,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i