Original

अर्जुन उवाच ।अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा ।जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥ ५० ॥

Segmented

अर्जुन उवाच अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्य-मथने तदा जयम् कः प्राप्तः तत्र शंस एतत् मे जनार्दन

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मिन् इदम् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
मथने मथन pos=n,g=n,c=7,n=s
तदा तदा pos=i
जयम् जय pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s