Original

क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा ।ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥ ४९ ॥

Segmented

क्षिप्तः च सहसा रुद्रे खण्डनम् प्राप्तः तदा ततो ऽहम् खण्डपरशुः स्मृतः परशु-खण्डनात्

Analysis

Word Lemma Parse
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
pos=i
सहसा सहसा pos=i
रुद्रे रुद्र pos=n,g=m,c=7,n=s
खण्डनम् खण्डन pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
खण्डपरशुः खण्डपरशु pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
परशु परशु pos=n,comp=y
खण्डनात् खण्डन pos=n,g=n,c=5,n=s