Original

अथ रुद्रविघातार्थमिषीकां जगृहे नरः ।मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥ ४८ ॥

Segmented

अथ रुद्र-विघात-अर्थम् इषीकाम् जगृहे नरः मन्त्रैः च संयुयोज आशु सो ऽभवत् परशुः महान्

Analysis

Word Lemma Parse
अथ अथ pos=i
रुद्र रुद्र pos=n,comp=y
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इषीकाम् इषीका pos=n,g=f,c=2,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
नरः नर pos=n,g=m,c=1,n=s
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
pos=i
संयुयोज संयुज् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
परशुः परशु pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s