Original

अथ रुद्र उपाधावत्तावृषी तपसान्वितौ ।तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ।नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥ ४७ ॥

Segmented

अथ रुद्र उपाधावत् तौ ऋषि तपसा अन्वितौ तत एनम् समुद्धूतम् कण्ठे जग्राह पाणिना नारायणः स विश्वात्मा तेन अस्य शितिकण्ठ-ता

Analysis

Word Lemma Parse
अथ अथ pos=i
रुद्र रुद्र pos=n,g=m,c=1,n=s
उपाधावत् उपधाव् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
ऋषि ऋषि pos=n,g=m,c=2,n=d
तपसा तपस् pos=n,g=n,c=3,n=s
अन्वितौ अन्वित pos=a,g=m,c=2,n=d
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुद्धूतम् समुद्धू pos=va,g=m,c=2,n=s,f=part
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विश्वात्मा विश्वात्मन् pos=n,g=m,c=1,n=s
तेन तेन pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शितिकण्ठ शितिकण्ठ pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s