Original

तच्च शूलं विनिर्धूतं हुंकारेण महात्मना ।जगाम शंकरकरं नारायणसमाहतम् ॥ ४६ ॥

Segmented

तत् च शूलम् विनिर्धूतम् हुंकारेण महात्मना जगाम शङ्कर-करम् नारायण-समाहतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
शूलम् शूल pos=n,g=n,c=1,n=s
विनिर्धूतम् विनिर्धू pos=va,g=n,c=1,n=s,f=part
हुंकारेण हुंकार pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शङ्कर शंकर pos=n,comp=y
करम् कर pos=n,g=m,c=2,n=s
नारायण नारायण pos=n,comp=y
समाहतम् समाहन् pos=va,g=n,c=1,n=s,f=part