Original

ततः स्वतेजसाविष्टाः केशा नारायणस्य ह ।बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥ ४५ ॥

Segmented

ततः स्व-तेजसा आविष्टाः केशा नारायणस्य ह बभूवुः मुञ्ज-वर्णाः तु ततो ऽहम् मुञ्ज-केशवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
केशा केश pos=n,g=m,c=1,n=p
नारायणस्य नारायण pos=n,g=m,c=6,n=s
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
मुञ्ज मुञ्ज pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तु तु pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
मुञ्ज मुञ्ज pos=n,comp=y
केशवत् केशवत् pos=a,g=m,c=1,n=s