Original

तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् ।आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ।वेगेन महता पार्थ पतन्नारायणोरसि ॥ ४४ ॥

Segmented

तत् शूलम् भस्मसात्कृत्वा दक्ष-यज्ञम् स विस्तरम् आवयोः सहसा अगच्छत् बदर्याश्रमम् अन्तिकात् वेगेन महता पार्थ पतन् नारायण-उरसि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
भस्मसात्कृत्वा भस्मसात्कृ pos=vi
दक्ष दक्ष pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
pos=i
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
आवयोः मद् pos=n,g=,c=7,n=d
सहसा सहसा pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
बदर्याश्रमम् बदर्याश्रम pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पतन् पत् pos=va,g=m,c=1,n=s,f=part
नारायण नारायण pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s