Original

ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् ।ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥ ४३ ॥

Segmented

ततो दधीचि-वचनात् दक्ष-यज्ञम् अपाहरत् ससर्ज शूलम् क्रोधेन प्रज्वलन्तम् मुहुः मुहुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दधीचि दधीचि pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
दक्ष दक्ष pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
ससर्ज सृज् pos=v,p=3,n=s,l=lit
शूलम् शूल pos=n,g=m,c=2,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
प्रज्वलन्तम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i