Original

तत्कालसमयं चैव दक्षयज्ञो बभूव ह ।न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥ ४२ ॥

Segmented

तद्-काल-समयम् च एव दक्ष-यज्ञः बभूव ह न च एव अकल्पयत् भागम् दक्षो रुद्रस्य भारत

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
काल काल pos=n,comp=y
समयम् समय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दक्ष दक्ष pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
pos=i
pos=i
एव एव pos=i
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
भागम् भाग pos=n,g=m,c=2,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s