Original

नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् ।धर्मयानं समारूढौ पर्वते गन्धमादने ॥ ४१ ॥

Segmented

नर-नारायणौ पूर्वम् तपः तेपतुः अव्ययम् धर्म-यानम् समारूढौ पर्वते गन्धमादने

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
पूर्वम् पूर्वम् pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तेपतुः तप् pos=v,p=3,n=d,l=lit
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
यानम् यान pos=n,g=n,c=2,n=s
समारूढौ समारुह् pos=va,g=m,c=1,n=d,f=part
पर्वते पर्वत pos=n,g=m,c=7,n=s
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s