Original

पुराहमात्मजः पार्थ प्रथितः कारणान्तरे ।धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥ ४० ॥

Segmented

पुरा अहम् आत्मजः पार्थ प्रथितः कारण-अन्तरे धर्मस्य कुरु-शार्दूल ततो ऽहम् धर्मजः स्मृतः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
धर्मजः धर्मज pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part