Original

धाम सारो हि लोकानामृतं चैव विचारितम् ।ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥ ४ ॥

Segmented

धाम सारो हि लोकानाम् ऋतम् च एव विचारितम् ऋतधामा ततो विप्रैः सत्यः च अहम् प्रकीर्तितः

Analysis

Word Lemma Parse
धाम धामन् pos=n,g=n,c=1,n=s
सारो सार pos=n,g=m,c=1,n=s
हि हि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
ऋतम् ऋत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
विचारितम् विचारय् pos=va,g=n,c=1,n=s,f=part
ऋतधामा ऋतधामन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
सत्यः सत्य pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part