Original

कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् ।जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ।सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः ॥ ३९ ॥

Segmented

कण्डरीको ऽथ राजा च ब्रह्मदत्तः प्रतापवान् जाति-मरण-जम् दुःखम् स्मृत्वा स्मृत्वा पुनः पुनः सप्त-जातिषु मुख्य-त्वात् योगानाम् संपदम् गतः

Analysis

Word Lemma Parse
कण्डरीको कण्डरीक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
ब्रह्मदत्तः ब्रह्मदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
जाति जाती pos=n,comp=y
मरण मरण pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
स्मृत्वा स्मृ pos=vi
स्मृत्वा स्मृ pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सप्त सप्तन् pos=n,comp=y
जातिषु जाति pos=n,g=f,c=7,n=p
मुख्य मुख्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
योगानाम् योग pos=n,g=m,c=6,n=p
संपदम् सम्पद् pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part