Original

रामादेशितमार्गेण मत्प्रसादान्महात्मना ।पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ।बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ॥ ३७ ॥

Segmented

राम-आदेशित-मार्गेण मद्-प्रसादात् महात्मना पाञ्चालेन क्रमः प्राप्तः तस्मात् भूतात् सनातनात् बाभ्रव्य-गोत्रः स बभौ प्रथमः क्रम-पारगः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
आदेशित आदेशय् pos=va,comp=y,f=part
मार्गेण मार्ग pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पाञ्चालेन पाञ्चाल pos=n,g=m,c=3,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
भूतात् भूत pos=n,g=n,c=5,n=s
सनातनात् सनातन pos=a,g=n,c=5,n=s
बाभ्रव्य बाभ्रव्य pos=n,comp=y
गोत्रः गोत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
प्रथमः प्रथम pos=a,g=m,c=1,n=s
क्रम क्रम pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s