Original

यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् ।सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥ ३६ ॥

Segmented

यत् तत् हयशिरस् पार्थ समुदेति वर-प्रदम् सो ऽहम् एव उत्तरे भागे क्रम-अक्षर-विभाग-विद्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हयशिरस् हयशिरस् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
समुदेति समुदि pos=v,p=3,n=s,l=lat
वर वर pos=n,comp=y
प्रदम् प्रद pos=a,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
उत्तरे उत्तर pos=a,g=m,c=7,n=s
भागे भाग pos=n,g=m,c=7,n=s
क्रम क्रम pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
विभाग विभाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s