Original

शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः ।स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥ ३५ ॥

Segmented

शाखा-भेदाः च ये केचिद् याः च शाखासु गीतयः स्वर-वर्ण-समुच्चाराः सर्वान् तान् विद्धि मद्-कृतान्

Analysis

Word Lemma Parse
शाखा शाखा pos=n,comp=y
भेदाः भेद pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
शाखासु शाखा pos=n,g=f,c=7,n=p
गीतयः गीति pos=n,g=f,c=1,n=p
स्वर स्वर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
समुच्चाराः समुच्चार pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
कृतान् कृ pos=va,g=m,c=2,n=p,f=part