Original

पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् ।कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥ ३४ ॥

Segmented

पञ्च-कल्पम् अथर्वाणम् कृत्याभिः परिबृंहितम् कल्पयन्ति हि माम् विप्रा अथर्वाण-विदः तथा

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
कल्पम् कल्प pos=n,g=m,c=2,n=s
अथर्वाणम् अथर्वन् pos=n,g=m,c=2,n=s
कृत्याभिः कृत्या pos=n,g=f,c=3,n=p
परिबृंहितम् परिबृंहय् pos=va,g=m,c=2,n=s,f=part
कल्पयन्ति कल्पय् pos=v,p=3,n=p,l=lat
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
अथर्वाण अथर्वाण pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तथा तथा pos=i