Original

षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत ।यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥ ३३ ॥

Segmented

षट्पञ्चाशतम् अष्टौ च सप्तत्रिंशतम् इति उत यस्मिन् शाखाः यजुर्वेदे सो ऽहम् आध्वर्यवे स्मृतः

Analysis

Word Lemma Parse
षट्पञ्चाशतम् षट्पञ्चाशत् pos=n,g=f,c=2,n=s
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
pos=i
सप्तत्रिंशतम् सप्तत्रिंशत् pos=n,g=f,c=2,n=s
इति इति pos=i
उत उत pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
शाखाः शाखा pos=n,g=f,c=1,n=p
यजुर्वेदे यजुर्वेद pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आध्वर्यवे आध्वर्यव pos=n,g=n,c=7,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part